श्रीरामरक्षा स्तोत्रं


॥ ऊँ श्रीगणेशाय् नमः ॥
अस्य् श्रीराम् रक्षा स्तोत्रमन्त्रस्य। बुधकौशिक् ऋषिः ।
श्रीसीतारामचंद्रो देवता । अनुष्टुप् छंदः । 
सीता शक्तिः। श्रीमद् हनुमान कीलकम्।
श्रीरामचंद्र्प्रीत्यर्थे रामरक्षास्तोत्रजपे विनियोगः॥

॥अथ धयानम् ॥
ध्यायेदाजानुबाहुं धृतशरधनुषं बध्दपद्मासनस्थम् ।
पीतं वासो वसानं नवकमलदलस्पर्धिनेत्रं प्रसन्नम्।
वामांकारुढ सीतामुखकमलमिलल्लोचनं नीरदाभम् ।
नानालंकारदीप्तं दधतमुरुजटामंडनं रामचंद्रम्॥
॥इति ध्यानम्॥

चरितं रघुनाथस्य शतकोटि प्रविस्तरम् । एकैकमक्षरं पुंसां महापातकनाशनम्॥१॥

ध्यात्वा नीलोत्पलशयामं रामं राजीवलोचनम् । जानकीलक्ष्मणोपेतं जटामुकुटमंडितम्॥२॥

सासितूणधनुर्बाणपाणिं नक्तंचरान्तकम् । स्वलील्या जगत्रातुं आविर्भूतं अजं विभुम्॥३॥

रामरक्षां पठेत्प्राज्ञः पापघ्नीं सर्वकामदाम्। शिरोमे राघवः पातु भालं दशरथात्मज: ॥४॥

कौसल्येयो दृशौ पातु विश्वामित्रप्रियश्रुती घ्राणं पातु मखत्राता मुखं सौमित्रिवत्सल: ॥५॥

जिव्हां विधानिधिः पातु कंठं भरतवंदित:। स्कंधौ दिव्यायुध: पातु भुजौ भग्नेश्कार्मुक:॥६॥

करौ सीतापतिः पातु ह्रूदयं जामदग्न्यजित्। मध्यं पातु खरध्वंसी नाभिं जाम्बवदाश्रय: ॥७॥

सुग्रीवेशः कटी पातु सक्थिनी हनुमत्प्रभु:। ऊरु रघुत्तम: पातु रक्षःकुलविनाशकृत्॥८॥

एतां रामबलोपेतां रक्षां य: सुक्रुती पठेत्। स चिरायु: सुखी पुत्री विजयी विनयी भवेत्॥१०॥

पातालभुतलव्योम,चारिणश्छ्धचारिण:। न द्रुष्टुमपि शक्तास्ते रक्षितं रामनामभि:।११॥

रामेति रामभद्रेति रामचंद्रेति वा स्मरन्। नरो न लिप्य्ते पापे: भुक्तिं मुक्तिं च विन्दति॥१२॥

जगजैत्रैमत्रेण राम्नाम्नाभिरक्षितम्। य: कंठे धारयेत्तस्य करस्था: सर्वसिध्दय: ॥१३॥

वज्रपंजरनामेदं यो रामकवचं स्मरेत्। अव्याहताज्ञः सर्वत्र लभते जयमंगलम ॥१४॥

आदिष्टवान् यथा स्वप्ने रामरक्षांमिमां हर:। तथा लिखितवान् प्रात: प्रभुध्दो बुधकौशिक: ॥१५॥

आराम: कल्पवृक्षाणां विराम: सकलापदाम् । अभिरामस्त्रिलोकानां राम: श्रीमान् स न: प्रभु: ॥१६॥

तरुणौ रुपसंपन्नौ सुकुमरौ महाबलौ। पुंडरीकविशालाक्षौ चिरकृष्णाजिनाम्बरौ॥१७॥

फलमुलाशिनौ दान्तौ तापसौ बृह्मचारिणौ। पुत्रौ दशरथस्यैतौ भ्रातरौ रामलक्षमणौ ॥१८॥

शरण्यौ सर्वसत्त्वानां श्रेष्ठो सर्वधनुष्मताम्। रक्ष: कुलनिहंतारौ त्रायेतां नो रघुत्तमौ॥१९॥

आत्तसज्जधनुषा,विषुस्पृशावक्षयाशुगनिषंसंगिनौ। रक्षणाय मम रामलक्षमणावग्रत: पथि सदैव गचछताम् ॥२०॥

सन्नध्द: कवची खड्गी चापबाणधरो युवा। गच्छन्मनोरथोस्माकं राम: पातु सलक्षमण:॥२१॥

रामो दाशरथि: शुरो लक्षमणानुचरो बली। काकुत्स्थ: पुरुष: पुर्ण: कौसल्येयो रघुत्तम:॥२२॥

वेदान्तवेधो यज्ञेश: पुराणपुरुषोतम:। जानकीवल्लभ: श्रीमान् अप्रमेय प्रराक्रम: ॥२३॥

इत्येतानि जपन्नित्यं मड्भ्क्त: श्रध्दयान्वित:। अश्वमेधाधिकं पुण्यं स्ंप्राप्नोति न संशय: ॥२४॥

रामं लक्षमणपुर्वजं रघुवरं सीतापतिं सुन्दरम् । काकुत्स्थं करुणार्णवं गुणनिधिं विप्रप्रियं धार्मिकम्। 
राजेंद्रम् सत्यसंधं दशरथतनयं शयमलं शांतमूर्तिम्। वन्दे लोकाभिरामं रघुकुलतिलकं राघवं रावणारिम् ॥२६॥

रामाय रामभद्राय रामचंद्राय वेधसे । रघुनाथाय नाथय सीताया: पतये नम: ॥२७॥

श्रीराम राम रघुनंदन राम राम। श्रीराम राम भरताग्रज राम् राम्। 
श्रीराम राम रणकर्कश राम राम। श्रीराम राम शरणं भव राम राम ॥२८॥

श्रीरामचंद्रचरणौ मनसा स्मरामि। श्रीरामचंद्रचरणौ वचसा गृणामि। श्रीरामचंद्रचरणौ शिरसा नममि। श्रीरामचंद्रचरणौ शरंण प्रपघे॥२९॥ माता रामो मत्पिता रामचंद्र: । स्वामी रामो मत्सखा रामचंद्र:।
सर्वस्वं मे रामचंद्रो दयालु:। नान्य्ं जाने नैव जाने न जाने ॥३०॥

दक्षिणे लक्षमणो यस्य वामे तु जनकात्मजा। पुरतो मारुतिर्यस्य तं वन्दे रघुनंदनम् ॥३१॥ 
लोकाभिरामं रणरंगधीरम्। राजीवनेत्रं रघुवंशनाथम्। कारुण्यरुप्ं करुणाकरं तम्। श्रीरामचंद्रम् शरणं प्रपद्ये ॥३२॥

मनोजवं मारुततुल्यवेगम्। जितेन्द्रियं बुद्धिमतां वरिष्ठम्। वातात्मजं वानरयुथमुख्यम्। श्रीरामदूतं शरणं प्रपद्ये ॥३३॥

कुजंतं राम रामेति मधुरं मधुराक्षरम्। आरुह्य काविताशाखां वंदे वाल्मीकिकोकिलम् ॥३४॥
आपदां अपहर्तारं दातारं सर्वसंपदाम्। लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम्॥३५॥ 
भर्जनं भवबीजानां अर्जनं सुखसमप्दाम् । तर्जनं यमदूतानां राम् रामेति गर्जनम् ॥३६॥

रामो राजमणि: सदा विजयते रामं रमेशं भजे।
रामेणाभिहता निशाचरचमू रामाय तस्मै नम:। रामान्नास्ति परायणं परतरं रामस्य दासोस्म्यहम्। 
रामे चित्तलय: सदा भवतु मे भो राम मामुध्दर् ॥३७॥

राम रामेति रामेति रमे रामे मनोरमे। सहस्त्रनाम तत्तुल्यं रामनाम वरानने ॥३८॥

इति श्रीबुधकौशिकविरचितं श्रीरामरक्षास्तोत्रं संपूर्णम् ॥

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें